Declension table of pādapā

Deva

FeminineSingularDualPlural
Nominativepādapā pādape pādapāḥ
Vocativepādape pādape pādapāḥ
Accusativepādapām pādape pādapāḥ
Instrumentalpādapayā pādapābhyām pādapābhiḥ
Dativepādapāyai pādapābhyām pādapābhyaḥ
Ablativepādapāyāḥ pādapābhyām pādapābhyaḥ
Genitivepādapāyāḥ pādapayoḥ pādapānām
Locativepādapāyām pādapayoḥ pādapāsu

Adverb -pādapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria