Declension table of ?pādamadhyayamaka

Deva

NeuterSingularDualPlural
Nominativepādamadhyayamakam pādamadhyayamake pādamadhyayamakāni
Vocativepādamadhyayamaka pādamadhyayamake pādamadhyayamakāni
Accusativepādamadhyayamakam pādamadhyayamake pādamadhyayamakāni
Instrumentalpādamadhyayamakena pādamadhyayamakābhyām pādamadhyayamakaiḥ
Dativepādamadhyayamakāya pādamadhyayamakābhyām pādamadhyayamakebhyaḥ
Ablativepādamadhyayamakāt pādamadhyayamakābhyām pādamadhyayamakebhyaḥ
Genitivepādamadhyayamakasya pādamadhyayamakayoḥ pādamadhyayamakānām
Locativepādamadhyayamake pādamadhyayamakayoḥ pādamadhyayamakeṣu

Compound pādamadhyayamaka -

Adverb -pādamadhyayamakam -pādamadhyayamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria