सुबन्तावली ?पादमध्ययमक

Roma

नपुंसकम्एकद्विबहु
प्रथमापादमध्ययमकम् पादमध्ययमके पादमध्ययमकानि
सम्बोधनम्पादमध्ययमक पादमध्ययमके पादमध्ययमकानि
द्वितीयापादमध्ययमकम् पादमध्ययमके पादमध्ययमकानि
तृतीयापादमध्ययमकेन पादमध्ययमकाभ्याम् पादमध्ययमकैः
चतुर्थीपादमध्ययमकाय पादमध्ययमकाभ्याम् पादमध्ययमकेभ्यः
पञ्चमीपादमध्ययमकात् पादमध्ययमकाभ्याम् पादमध्ययमकेभ्यः
षष्ठीपादमध्ययमकस्य पादमध्ययमकयोः पादमध्ययमकानाम्
सप्तमीपादमध्ययमके पादमध्ययमकयोः पादमध्ययमकेषु

समास पादमध्ययमक

अव्यय ॰पादमध्ययमकम् ॰पादमध्ययमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria