Declension table of ?pādalagnā

Deva

FeminineSingularDualPlural
Nominativepādalagnā pādalagne pādalagnāḥ
Vocativepādalagne pādalagne pādalagnāḥ
Accusativepādalagnām pādalagne pādalagnāḥ
Instrumentalpādalagnayā pādalagnābhyām pādalagnābhiḥ
Dativepādalagnāyai pādalagnābhyām pādalagnābhyaḥ
Ablativepādalagnāyāḥ pādalagnābhyām pādalagnābhyaḥ
Genitivepādalagnāyāḥ pādalagnayoḥ pādalagnānām
Locativepādalagnāyām pādalagnayoḥ pādalagnāsu

Adverb -pādalagnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria