सुबन्तावली ?पादलग्ना

Roma

स्त्रीएकद्विबहु
प्रथमापादलग्ना पादलग्ने पादलग्नाः
सम्बोधनम्पादलग्ने पादलग्ने पादलग्नाः
द्वितीयापादलग्नाम् पादलग्ने पादलग्नाः
तृतीयापादलग्नया पादलग्नाभ्याम् पादलग्नाभिः
चतुर्थीपादलग्नायै पादलग्नाभ्याम् पादलग्नाभ्यः
पञ्चमीपादलग्नायाः पादलग्नाभ्याम् पादलग्नाभ्यः
षष्ठीपादलग्नायाः पादलग्नयोः पादलग्नानाम्
सप्तमीपादलग्नायाम् पादलग्नयोः पादलग्नासु

अव्यय ॰पादलग्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria