Declension table of pādaka

Deva

MasculineSingularDualPlural
Nominativepādakaḥ pādakau pādakāḥ
Vocativepādaka pādakau pādakāḥ
Accusativepādakam pādakau pādakān
Instrumentalpādakena pādakābhyām pādakaiḥ pādakebhiḥ
Dativepādakāya pādakābhyām pādakebhyaḥ
Ablativepādakāt pādakābhyām pādakebhyaḥ
Genitivepādakasya pādakayoḥ pādakānām
Locativepādake pādakayoḥ pādakeṣu

Compound pādaka -

Adverb -pādakam -pādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria