Declension table of ?pādagaṇḍira

Deva

MasculineSingularDualPlural
Nominativepādagaṇḍiraḥ pādagaṇḍirau pādagaṇḍirāḥ
Vocativepādagaṇḍira pādagaṇḍirau pādagaṇḍirāḥ
Accusativepādagaṇḍiram pādagaṇḍirau pādagaṇḍirān
Instrumentalpādagaṇḍireṇa pādagaṇḍirābhyām pādagaṇḍiraiḥ pādagaṇḍirebhiḥ
Dativepādagaṇḍirāya pādagaṇḍirābhyām pādagaṇḍirebhyaḥ
Ablativepādagaṇḍirāt pādagaṇḍirābhyām pādagaṇḍirebhyaḥ
Genitivepādagaṇḍirasya pādagaṇḍirayoḥ pādagaṇḍirāṇām
Locativepādagaṇḍire pādagaṇḍirayoḥ pādagaṇḍireṣu

Compound pādagaṇḍira -

Adverb -pādagaṇḍiram -pādagaṇḍirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria