सुबन्तावली ?पादगण्डिर

Roma

पुमान्एकद्विबहु
प्रथमापादगण्डिरः पादगण्डिरौ पादगण्डिराः
सम्बोधनम्पादगण्डिर पादगण्डिरौ पादगण्डिराः
द्वितीयापादगण्डिरम् पादगण्डिरौ पादगण्डिरान्
तृतीयापादगण्डिरेण पादगण्डिराभ्याम् पादगण्डिरैः पादगण्डिरेभिः
चतुर्थीपादगण्डिराय पादगण्डिराभ्याम् पादगण्डिरेभ्यः
पञ्चमीपादगण्डिरात् पादगण्डिराभ्याम् पादगण्डिरेभ्यः
षष्ठीपादगण्डिरस्य पादगण्डिरयोः पादगण्डिराणाम्
सप्तमीपादगण्डिरे पादगण्डिरयोः पादगण्डिरेषु

समास पादगण्डिर

अव्यय ॰पादगण्डिरम् ॰पादगण्डिरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria