Declension table of ?pādabaddhā

Deva

FeminineSingularDualPlural
Nominativepādabaddhā pādabaddhe pādabaddhāḥ
Vocativepādabaddhe pādabaddhe pādabaddhāḥ
Accusativepādabaddhām pādabaddhe pādabaddhāḥ
Instrumentalpādabaddhayā pādabaddhābhyām pādabaddhābhiḥ
Dativepādabaddhāyai pādabaddhābhyām pādabaddhābhyaḥ
Ablativepādabaddhāyāḥ pādabaddhābhyām pādabaddhābhyaḥ
Genitivepādabaddhāyāḥ pādabaddhayoḥ pādabaddhānām
Locativepādabaddhāyām pādabaddhayoḥ pādabaddhāsu

Adverb -pādabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria