सुबन्तावली ?पादबद्धा

Roma

स्त्रीएकद्विबहु
प्रथमापादबद्धा पादबद्धे पादबद्धाः
सम्बोधनम्पादबद्धे पादबद्धे पादबद्धाः
द्वितीयापादबद्धाम् पादबद्धे पादबद्धाः
तृतीयापादबद्धया पादबद्धाभ्याम् पादबद्धाभिः
चतुर्थीपादबद्धायै पादबद्धाभ्याम् पादबद्धाभ्यः
पञ्चमीपादबद्धायाः पादबद्धाभ्याम् पादबद्धाभ्यः
षष्ठीपादबद्धायाः पादबद्धयोः पादबद्धानाम्
सप्तमीपादबद्धायाम् पादबद्धयोः पादबद्धासु

अव्यय ॰पादबद्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria