Declension table of ?pādānuprāsa

Deva

MasculineSingularDualPlural
Nominativepādānuprāsaḥ pādānuprāsau pādānuprāsāḥ
Vocativepādānuprāsa pādānuprāsau pādānuprāsāḥ
Accusativepādānuprāsam pādānuprāsau pādānuprāsān
Instrumentalpādānuprāsena pādānuprāsābhyām pādānuprāsaiḥ pādānuprāsebhiḥ
Dativepādānuprāsāya pādānuprāsābhyām pādānuprāsebhyaḥ
Ablativepādānuprāsāt pādānuprāsābhyām pādānuprāsebhyaḥ
Genitivepādānuprāsasya pādānuprāsayoḥ pādānuprāsānām
Locativepādānuprāse pādānuprāsayoḥ pādānuprāseṣu

Compound pādānuprāsa -

Adverb -pādānuprāsam -pādānuprāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria