सुबन्तावली ?पादानुप्रास

Roma

पुमान्एकद्विबहु
प्रथमापादानुप्रासः पादानुप्रासौ पादानुप्रासाः
सम्बोधनम्पादानुप्रास पादानुप्रासौ पादानुप्रासाः
द्वितीयापादानुप्रासम् पादानुप्रासौ पादानुप्रासान्
तृतीयापादानुप्रासेन पादानुप्रासाभ्याम् पादानुप्रासैः पादानुप्रासेभिः
चतुर्थीपादानुप्रासाय पादानुप्रासाभ्याम् पादानुप्रासेभ्यः
पञ्चमीपादानुप्रासात् पादानुप्रासाभ्याम् पादानुप्रासेभ्यः
षष्ठीपादानुप्रासस्य पादानुप्रासयोः पादानुप्रासानाम्
सप्तमीपादानुप्रासे पादानुप्रासयोः पादानुप्रासेषु

समास पादानुप्रास

अव्यय ॰पादानुप्रासम् ॰पादानुप्रासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria