Declension table of ?pādānudhyāta

Deva

MasculineSingularDualPlural
Nominativepādānudhyātaḥ pādānudhyātau pādānudhyātāḥ
Vocativepādānudhyāta pādānudhyātau pādānudhyātāḥ
Accusativepādānudhyātam pādānudhyātau pādānudhyātān
Instrumentalpādānudhyātena pādānudhyātābhyām pādānudhyātaiḥ pādānudhyātebhiḥ
Dativepādānudhyātāya pādānudhyātābhyām pādānudhyātebhyaḥ
Ablativepādānudhyātāt pādānudhyātābhyām pādānudhyātebhyaḥ
Genitivepādānudhyātasya pādānudhyātayoḥ pādānudhyātānām
Locativepādānudhyāte pādānudhyātayoḥ pādānudhyāteṣu

Compound pādānudhyāta -

Adverb -pādānudhyātam -pādānudhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria