सुबन्तावली ?पादानुध्यात

Roma

पुमान्एकद्विबहु
प्रथमापादानुध्यातः पादानुध्यातौ पादानुध्याताः
सम्बोधनम्पादानुध्यात पादानुध्यातौ पादानुध्याताः
द्वितीयापादानुध्यातम् पादानुध्यातौ पादानुध्यातान्
तृतीयापादानुध्यातेन पादानुध्याताभ्याम् पादानुध्यातैः पादानुध्यातेभिः
चतुर्थीपादानुध्याताय पादानुध्याताभ्याम् पादानुध्यातेभ्यः
पञ्चमीपादानुध्यातात् पादानुध्याताभ्याम् पादानुध्यातेभ्यः
षष्ठीपादानुध्यातस्य पादानुध्यातयोः पादानुध्यातानाम्
सप्तमीपादानुध्याते पादानुध्यातयोः पादानुध्यातेषु

समास पादानुध्यात

अव्यय ॰पादानुध्यातम् ॰पादानुध्यातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria