Declension table of ?pādānudhyāna

Deva

MasculineSingularDualPlural
Nominativepādānudhyānaḥ pādānudhyānau pādānudhyānāḥ
Vocativepādānudhyāna pādānudhyānau pādānudhyānāḥ
Accusativepādānudhyānam pādānudhyānau pādānudhyānān
Instrumentalpādānudhyānena pādānudhyānābhyām pādānudhyānaiḥ pādānudhyānebhiḥ
Dativepādānudhyānāya pādānudhyānābhyām pādānudhyānebhyaḥ
Ablativepādānudhyānāt pādānudhyānābhyām pādānudhyānebhyaḥ
Genitivepādānudhyānasya pādānudhyānayoḥ pādānudhyānānām
Locativepādānudhyāne pādānudhyānayoḥ pādānudhyāneṣu

Compound pādānudhyāna -

Adverb -pādānudhyānam -pādānudhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria