सुबन्तावली ?पादानुध्यान

Roma

पुमान्एकद्विबहु
प्रथमापादानुध्यानः पादानुध्यानौ पादानुध्यानाः
सम्बोधनम्पादानुध्यान पादानुध्यानौ पादानुध्यानाः
द्वितीयापादानुध्यानम् पादानुध्यानौ पादानुध्यानान्
तृतीयापादानुध्यानेन पादानुध्यानाभ्याम् पादानुध्यानैः पादानुध्यानेभिः
चतुर्थीपादानुध्यानाय पादानुध्यानाभ्याम् पादानुध्यानेभ्यः
पञ्चमीपादानुध्यानात् पादानुध्यानाभ्याम् पादानुध्यानेभ्यः
षष्ठीपादानुध्यानस्य पादानुध्यानयोः पादानुध्यानानाम्
सप्तमीपादानुध्याने पादानुध्यानयोः पादानुध्यानेषु

समास पादानुध्यान

अव्यय ॰पादानुध्यानम् ॰पादानुध्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria