Declension table of pādānta

Deva

MasculineSingularDualPlural
Nominativepādāntaḥ pādāntau pādāntāḥ
Vocativepādānta pādāntau pādāntāḥ
Accusativepādāntam pādāntau pādāntān
Instrumentalpādāntena pādāntābhyām pādāntaiḥ pādāntebhiḥ
Dativepādāntāya pādāntābhyām pādāntebhyaḥ
Ablativepādāntāt pādāntābhyām pādāntebhyaḥ
Genitivepādāntasya pādāntayoḥ pādāntānām
Locativepādānte pādāntayoḥ pādānteṣu

Compound pādānta -

Adverb -pādāntam -pādāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria