Declension table of pādāhata

Deva

NeuterSingularDualPlural
Nominativepādāhatam pādāhate pādāhatāni
Vocativepādāhata pādāhate pādāhatāni
Accusativepādāhatam pādāhate pādāhatāni
Instrumentalpādāhatena pādāhatābhyām pādāhataiḥ
Dativepādāhatāya pādāhatābhyām pādāhatebhyaḥ
Ablativepādāhatāt pādāhatābhyām pādāhatebhyaḥ
Genitivepādāhatasya pādāhatayoḥ pādāhatānām
Locativepādāhate pādāhatayoḥ pādāhateṣu

Compound pādāhata -

Adverb -pādāhatam -pādāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria