Declension table of pādāhata

Deva

MasculineSingularDualPlural
Nominativepādāhataḥ pādāhatau pādāhatāḥ
Vocativepādāhata pādāhatau pādāhatāḥ
Accusativepādāhatam pādāhatau pādāhatān
Instrumentalpādāhatena pādāhatābhyām pādāhataiḥ pādāhatebhiḥ
Dativepādāhatāya pādāhatābhyām pādāhatebhyaḥ
Ablativepādāhatāt pādāhatābhyām pādāhatebhyaḥ
Genitivepādāhatasya pādāhatayoḥ pādāhatānām
Locativepādāhate pādāhatayoḥ pādāhateṣu

Compound pādāhata -

Adverb -pādāhatam -pādāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria