Declension table of ?pādāṅguṣṭhikā

Deva

FeminineSingularDualPlural
Nominativepādāṅguṣṭhikā pādāṅguṣṭhike pādāṅguṣṭhikāḥ
Vocativepādāṅguṣṭhike pādāṅguṣṭhike pādāṅguṣṭhikāḥ
Accusativepādāṅguṣṭhikām pādāṅguṣṭhike pādāṅguṣṭhikāḥ
Instrumentalpādāṅguṣṭhikayā pādāṅguṣṭhikābhyām pādāṅguṣṭhikābhiḥ
Dativepādāṅguṣṭhikāyai pādāṅguṣṭhikābhyām pādāṅguṣṭhikābhyaḥ
Ablativepādāṅguṣṭhikāyāḥ pādāṅguṣṭhikābhyām pādāṅguṣṭhikābhyaḥ
Genitivepādāṅguṣṭhikāyāḥ pādāṅguṣṭhikayoḥ pādāṅguṣṭhikānām
Locativepādāṅguṣṭhikāyām pādāṅguṣṭhikayoḥ pādāṅguṣṭhikāsu

Adverb -pādāṅguṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria