सुबन्तावली ?पादाङ्गुष्ठिका

Roma

स्त्रीएकद्विबहु
प्रथमापादाङ्गुष्ठिका पादाङ्गुष्ठिके पादाङ्गुष्ठिकाः
सम्बोधनम्पादाङ्गुष्ठिके पादाङ्गुष्ठिके पादाङ्गुष्ठिकाः
द्वितीयापादाङ्गुष्ठिकाम् पादाङ्गुष्ठिके पादाङ्गुष्ठिकाः
तृतीयापादाङ्गुष्ठिकया पादाङ्गुष्ठिकाभ्याम् पादाङ्गुष्ठिकाभिः
चतुर्थीपादाङ्गुष्ठिकायै पादाङ्गुष्ठिकाभ्याम् पादाङ्गुष्ठिकाभ्यः
पञ्चमीपादाङ्गुष्ठिकायाः पादाङ्गुष्ठिकाभ्याम् पादाङ्गुष्ठिकाभ्यः
षष्ठीपादाङ्गुष्ठिकायाः पादाङ्गुष्ठिकयोः पादाङ्गुष्ठिकानाम्
सप्तमीपादाङ्गुष्ठिकायाम् पादाङ्गुष्ठिकयोः पादाङ्गुष्ठिकासु

अव्यय ॰पादाङ्गुष्ठिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria