Declension table of ?pādādyantayamaka

Deva

NeuterSingularDualPlural
Nominativepādādyantayamakam pādādyantayamake pādādyantayamakāni
Vocativepādādyantayamaka pādādyantayamake pādādyantayamakāni
Accusativepādādyantayamakam pādādyantayamake pādādyantayamakāni
Instrumentalpādādyantayamakena pādādyantayamakābhyām pādādyantayamakaiḥ
Dativepādādyantayamakāya pādādyantayamakābhyām pādādyantayamakebhyaḥ
Ablativepādādyantayamakāt pādādyantayamakābhyām pādādyantayamakebhyaḥ
Genitivepādādyantayamakasya pādādyantayamakayoḥ pādādyantayamakānām
Locativepādādyantayamake pādādyantayamakayoḥ pādādyantayamakeṣu

Compound pādādyantayamaka -

Adverb -pādādyantayamakam -pādādyantayamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria