सुबन्तावली ?पादाद्यन्तयमक

Roma

नपुंसकम्एकद्विबहु
प्रथमापादाद्यन्तयमकम् पादाद्यन्तयमके पादाद्यन्तयमकानि
सम्बोधनम्पादाद्यन्तयमक पादाद्यन्तयमके पादाद्यन्तयमकानि
द्वितीयापादाद्यन्तयमकम् पादाद्यन्तयमके पादाद्यन्तयमकानि
तृतीयापादाद्यन्तयमकेन पादाद्यन्तयमकाभ्याम् पादाद्यन्तयमकैः
चतुर्थीपादाद्यन्तयमकाय पादाद्यन्तयमकाभ्याम् पादाद्यन्तयमकेभ्यः
पञ्चमीपादाद्यन्तयमकात् पादाद्यन्तयमकाभ्याम् पादाद्यन्तयमकेभ्यः
षष्ठीपादाद्यन्तयमकस्य पादाद्यन्तयमकयोः पादाद्यन्तयमकानाम्
सप्तमीपादाद्यन्तयमके पादाद्यन्तयमकयोः पादाद्यन्तयमकेषु

समास पादाद्यन्तयमक

अव्यय ॰पादाद्यन्तयमकम् ॰पादाद्यन्तयमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria