Declension table of ?pāṭhyaratnakośa

Deva

MasculineSingularDualPlural
Nominativepāṭhyaratnakośaḥ pāṭhyaratnakośau pāṭhyaratnakośāḥ
Vocativepāṭhyaratnakośa pāṭhyaratnakośau pāṭhyaratnakośāḥ
Accusativepāṭhyaratnakośam pāṭhyaratnakośau pāṭhyaratnakośān
Instrumentalpāṭhyaratnakośena pāṭhyaratnakośābhyām pāṭhyaratnakośaiḥ pāṭhyaratnakośebhiḥ
Dativepāṭhyaratnakośāya pāṭhyaratnakośābhyām pāṭhyaratnakośebhyaḥ
Ablativepāṭhyaratnakośāt pāṭhyaratnakośābhyām pāṭhyaratnakośebhyaḥ
Genitivepāṭhyaratnakośasya pāṭhyaratnakośayoḥ pāṭhyaratnakośānām
Locativepāṭhyaratnakośe pāṭhyaratnakośayoḥ pāṭhyaratnakośeṣu

Compound pāṭhyaratnakośa -

Adverb -pāṭhyaratnakośam -pāṭhyaratnakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria