सुबन्तावली ?पाठ्यरत्नकोश

Roma

पुमान्एकद्विबहु
प्रथमापाठ्यरत्नकोशः पाठ्यरत्नकोशौ पाठ्यरत्नकोशाः
सम्बोधनम्पाठ्यरत्नकोश पाठ्यरत्नकोशौ पाठ्यरत्नकोशाः
द्वितीयापाठ्यरत्नकोशम् पाठ्यरत्नकोशौ पाठ्यरत्नकोशान्
तृतीयापाठ्यरत्नकोशेन पाठ्यरत्नकोशाभ्याम् पाठ्यरत्नकोशैः पाठ्यरत्नकोशेभिः
चतुर्थीपाठ्यरत्नकोशाय पाठ्यरत्नकोशाभ्याम् पाठ्यरत्नकोशेभ्यः
पञ्चमीपाठ्यरत्नकोशात् पाठ्यरत्नकोशाभ्याम् पाठ्यरत्नकोशेभ्यः
षष्ठीपाठ्यरत्नकोशस्य पाठ्यरत्नकोशयोः पाठ्यरत्नकोशानाम्
सप्तमीपाठ्यरत्नकोशे पाठ्यरत्नकोशयोः पाठ्यरत्नकोशेषु

समास पाठ्यरत्नकोश

अव्यय ॰पाठ्यरत्नकोशम् ॰पाठ्यरत्नकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria