Declension table of ?pāṭhanārambhapīṭhikā

Deva

FeminineSingularDualPlural
Nominativepāṭhanārambhapīṭhikā pāṭhanārambhapīṭhike pāṭhanārambhapīṭhikāḥ
Vocativepāṭhanārambhapīṭhike pāṭhanārambhapīṭhike pāṭhanārambhapīṭhikāḥ
Accusativepāṭhanārambhapīṭhikām pāṭhanārambhapīṭhike pāṭhanārambhapīṭhikāḥ
Instrumentalpāṭhanārambhapīṭhikayā pāṭhanārambhapīṭhikābhyām pāṭhanārambhapīṭhikābhiḥ
Dativepāṭhanārambhapīṭhikāyai pāṭhanārambhapīṭhikābhyām pāṭhanārambhapīṭhikābhyaḥ
Ablativepāṭhanārambhapīṭhikāyāḥ pāṭhanārambhapīṭhikābhyām pāṭhanārambhapīṭhikābhyaḥ
Genitivepāṭhanārambhapīṭhikāyāḥ pāṭhanārambhapīṭhikayoḥ pāṭhanārambhapīṭhikānām
Locativepāṭhanārambhapīṭhikāyām pāṭhanārambhapīṭhikayoḥ pāṭhanārambhapīṭhikāsu

Adverb -pāṭhanārambhapīṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria