सुबन्तावली ?पाठनारम्भपीठिका

Roma

स्त्रीएकद्विबहु
प्रथमापाठनारम्भपीठिका पाठनारम्भपीठिके पाठनारम्भपीठिकाः
सम्बोधनम्पाठनारम्भपीठिके पाठनारम्भपीठिके पाठनारम्भपीठिकाः
द्वितीयापाठनारम्भपीठिकाम् पाठनारम्भपीठिके पाठनारम्भपीठिकाः
तृतीयापाठनारम्भपीठिकया पाठनारम्भपीठिकाभ्याम् पाठनारम्भपीठिकाभिः
चतुर्थीपाठनारम्भपीठिकायै पाठनारम्भपीठिकाभ्याम् पाठनारम्भपीठिकाभ्यः
पञ्चमीपाठनारम्भपीठिकायाः पाठनारम्भपीठिकाभ्याम् पाठनारम्भपीठिकाभ्यः
षष्ठीपाठनारम्भपीठिकायाः पाठनारम्भपीठिकयोः पाठनारम्भपीठिकानाम्
सप्तमीपाठनारम्भपीठिकायाम् पाठनारम्भपीठिकयोः पाठनारम्भपीठिकासु

अव्यय ॰पाठनारम्भपीठिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria