Declension table of pāṣāṇī

Deva

FeminineSingularDualPlural
Nominativepāṣāṇī pāṣāṇyau pāṣāṇyaḥ
Vocativepāṣāṇi pāṣāṇyau pāṣāṇyaḥ
Accusativepāṣāṇīm pāṣāṇyau pāṣāṇīḥ
Instrumentalpāṣāṇyā pāṣāṇībhyām pāṣāṇībhiḥ
Dativepāṣāṇyai pāṣāṇībhyām pāṣāṇībhyaḥ
Ablativepāṣāṇyāḥ pāṣāṇībhyām pāṣāṇībhyaḥ
Genitivepāṣāṇyāḥ pāṣāṇyoḥ pāṣāṇīnām
Locativepāṣāṇyām pāṣāṇyoḥ pāṣāṇīṣu

Compound pāṣāṇi - pāṣāṇī -

Adverb -pāṣāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria