Declension table of ?pāṣāṇasetubandha

Deva

MasculineSingularDualPlural
Nominativepāṣāṇasetubandhaḥ pāṣāṇasetubandhau pāṣāṇasetubandhāḥ
Vocativepāṣāṇasetubandha pāṣāṇasetubandhau pāṣāṇasetubandhāḥ
Accusativepāṣāṇasetubandham pāṣāṇasetubandhau pāṣāṇasetubandhān
Instrumentalpāṣāṇasetubandhena pāṣāṇasetubandhābhyām pāṣāṇasetubandhaiḥ pāṣāṇasetubandhebhiḥ
Dativepāṣāṇasetubandhāya pāṣāṇasetubandhābhyām pāṣāṇasetubandhebhyaḥ
Ablativepāṣāṇasetubandhāt pāṣāṇasetubandhābhyām pāṣāṇasetubandhebhyaḥ
Genitivepāṣāṇasetubandhasya pāṣāṇasetubandhayoḥ pāṣāṇasetubandhānām
Locativepāṣāṇasetubandhe pāṣāṇasetubandhayoḥ pāṣāṇasetubandheṣu

Compound pāṣāṇasetubandha -

Adverb -pāṣāṇasetubandham -pāṣāṇasetubandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria