सुबन्तावली ?पाषाणसेतुबन्ध

Roma

पुमान्एकद्विबहु
प्रथमापाषाणसेतुबन्धः पाषाणसेतुबन्धौ पाषाणसेतुबन्धाः
सम्बोधनम्पाषाणसेतुबन्ध पाषाणसेतुबन्धौ पाषाणसेतुबन्धाः
द्वितीयापाषाणसेतुबन्धम् पाषाणसेतुबन्धौ पाषाणसेतुबन्धान्
तृतीयापाषाणसेतुबन्धेन पाषाणसेतुबन्धाभ्याम् पाषाणसेतुबन्धैः पाषाणसेतुबन्धेभिः
चतुर्थीपाषाणसेतुबन्धाय पाषाणसेतुबन्धाभ्याम् पाषाणसेतुबन्धेभ्यः
पञ्चमीपाषाणसेतुबन्धात् पाषाणसेतुबन्धाभ्याम् पाषाणसेतुबन्धेभ्यः
षष्ठीपाषाणसेतुबन्धस्य पाषाणसेतुबन्धयोः पाषाणसेतुबन्धानाम्
सप्तमीपाषाणसेतुबन्धे पाषाणसेतुबन्धयोः पाषाणसेतुबन्धेषु

समास पाषाणसेतुबन्ध

अव्यय ॰पाषाणसेतुबन्धम् ॰पाषाणसेतुबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria