Declension table of pāṣāṇahṛdaya

Deva

NeuterSingularDualPlural
Nominativepāṣāṇahṛdayam pāṣāṇahṛdaye pāṣāṇahṛdayāni
Vocativepāṣāṇahṛdaya pāṣāṇahṛdaye pāṣāṇahṛdayāni
Accusativepāṣāṇahṛdayam pāṣāṇahṛdaye pāṣāṇahṛdayāni
Instrumentalpāṣāṇahṛdayena pāṣāṇahṛdayābhyām pāṣāṇahṛdayaiḥ
Dativepāṣāṇahṛdayāya pāṣāṇahṛdayābhyām pāṣāṇahṛdayebhyaḥ
Ablativepāṣāṇahṛdayāt pāṣāṇahṛdayābhyām pāṣāṇahṛdayebhyaḥ
Genitivepāṣāṇahṛdayasya pāṣāṇahṛdayayoḥ pāṣāṇahṛdayānām
Locativepāṣāṇahṛdaye pāṣāṇahṛdayayoḥ pāṣāṇahṛdayeṣu

Compound pāṣāṇahṛdaya -

Adverb -pāṣāṇahṛdayam -pāṣāṇahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria