Declension table of ?pāṣāṇaghātadāyin

Deva

MasculineSingularDualPlural
Nominativepāṣāṇaghātadāyī pāṣāṇaghātadāyinau pāṣāṇaghātadāyinaḥ
Vocativepāṣāṇaghātadāyin pāṣāṇaghātadāyinau pāṣāṇaghātadāyinaḥ
Accusativepāṣāṇaghātadāyinam pāṣāṇaghātadāyinau pāṣāṇaghātadāyinaḥ
Instrumentalpāṣāṇaghātadāyinā pāṣāṇaghātadāyibhyām pāṣāṇaghātadāyibhiḥ
Dativepāṣāṇaghātadāyine pāṣāṇaghātadāyibhyām pāṣāṇaghātadāyibhyaḥ
Ablativepāṣāṇaghātadāyinaḥ pāṣāṇaghātadāyibhyām pāṣāṇaghātadāyibhyaḥ
Genitivepāṣāṇaghātadāyinaḥ pāṣāṇaghātadāyinoḥ pāṣāṇaghātadāyinām
Locativepāṣāṇaghātadāyini pāṣāṇaghātadāyinoḥ pāṣāṇaghātadāyiṣu

Compound pāṣāṇaghātadāyi -

Adverb -pāṣāṇaghātadāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria