सुबन्तावली ?पाषाणघातदायिन्

Roma

पुमान्एकद्विबहु
प्रथमापाषाणघातदायी पाषाणघातदायिनौ पाषाणघातदायिनः
सम्बोधनम्पाषाणघातदायिन् पाषाणघातदायिनौ पाषाणघातदायिनः
द्वितीयापाषाणघातदायिनम् पाषाणघातदायिनौ पाषाणघातदायिनः
तृतीयापाषाणघातदायिना पाषाणघातदायिभ्याम् पाषाणघातदायिभिः
चतुर्थीपाषाणघातदायिने पाषाणघातदायिभ्याम् पाषाणघातदायिभ्यः
पञ्चमीपाषाणघातदायिनः पाषाणघातदायिभ्याम् पाषाणघातदायिभ्यः
षष्ठीपाषाणघातदायिनः पाषाणघातदायिनोः पाषाणघातदायिनाम्
सप्तमीपाषाणघातदायिनि पाषाणघातदायिनोः पाषाणघातदायिषु

समास पाषाणघातदायि

अव्यय ॰पाषाणघातदायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria