Declension table of pāṣaṇḍatā

Deva

FeminineSingularDualPlural
Nominativepāṣaṇḍatā pāṣaṇḍate pāṣaṇḍatāḥ
Vocativepāṣaṇḍate pāṣaṇḍate pāṣaṇḍatāḥ
Accusativepāṣaṇḍatām pāṣaṇḍate pāṣaṇḍatāḥ
Instrumentalpāṣaṇḍatayā pāṣaṇḍatābhyām pāṣaṇḍatābhiḥ
Dativepāṣaṇḍatāyai pāṣaṇḍatābhyām pāṣaṇḍatābhyaḥ
Ablativepāṣaṇḍatāyāḥ pāṣaṇḍatābhyām pāṣaṇḍatābhyaḥ
Genitivepāṣaṇḍatāyāḥ pāṣaṇḍatayoḥ pāṣaṇḍatānām
Locativepāṣaṇḍatāyām pāṣaṇḍatayoḥ pāṣaṇḍatāsu

Adverb -pāṣaṇḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria