Declension table of pāṣaṇḍa

Deva

NeuterSingularDualPlural
Nominativepāṣaṇḍam pāṣaṇḍe pāṣaṇḍāni
Vocativepāṣaṇḍa pāṣaṇḍe pāṣaṇḍāni
Accusativepāṣaṇḍam pāṣaṇḍe pāṣaṇḍāni
Instrumentalpāṣaṇḍena pāṣaṇḍābhyām pāṣaṇḍaiḥ
Dativepāṣaṇḍāya pāṣaṇḍābhyām pāṣaṇḍebhyaḥ
Ablativepāṣaṇḍāt pāṣaṇḍābhyām pāṣaṇḍebhyaḥ
Genitivepāṣaṇḍasya pāṣaṇḍayoḥ pāṣaṇḍānām
Locativepāṣaṇḍe pāṣaṇḍayoḥ pāṣaṇḍeṣu

Compound pāṣaṇḍa -

Adverb -pāṣaṇḍam -pāṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria