Declension table of pāṇivāda

Deva

NeuterSingularDualPlural
Nominativepāṇivādam pāṇivāde pāṇivādāni
Vocativepāṇivāda pāṇivāde pāṇivādāni
Accusativepāṇivādam pāṇivāde pāṇivādāni
Instrumentalpāṇivādena pāṇivādābhyām pāṇivādaiḥ
Dativepāṇivādāya pāṇivādābhyām pāṇivādebhyaḥ
Ablativepāṇivādāt pāṇivādābhyām pāṇivādebhyaḥ
Genitivepāṇivādasya pāṇivādayoḥ pāṇivādānām
Locativepāṇivāde pāṇivādayoḥ pāṇivādeṣu

Compound pāṇivāda -

Adverb -pāṇivādam -pāṇivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria