Declension table of pāṇivāda

Deva

MasculineSingularDualPlural
Nominativepāṇivādaḥ pāṇivādau pāṇivādāḥ
Vocativepāṇivāda pāṇivādau pāṇivādāḥ
Accusativepāṇivādam pāṇivādau pāṇivādān
Instrumentalpāṇivādena pāṇivādābhyām pāṇivādaiḥ pāṇivādebhiḥ
Dativepāṇivādāya pāṇivādābhyām pāṇivādebhyaḥ
Ablativepāṇivādāt pāṇivādābhyām pāṇivādebhyaḥ
Genitivepāṇivādasya pāṇivādayoḥ pāṇivādānām
Locativepāṇivāde pāṇivādayoḥ pāṇivādeṣu

Compound pāṇivāda -

Adverb -pāṇivādam -pāṇivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria