Declension table of pāṇinīya

Deva

NeuterSingularDualPlural
Nominativepāṇinīyam pāṇinīye pāṇinīyāni
Vocativepāṇinīya pāṇinīye pāṇinīyāni
Accusativepāṇinīyam pāṇinīye pāṇinīyāni
Instrumentalpāṇinīyena pāṇinīyābhyām pāṇinīyaiḥ
Dativepāṇinīyāya pāṇinīyābhyām pāṇinīyebhyaḥ
Ablativepāṇinīyāt pāṇinīyābhyām pāṇinīyebhyaḥ
Genitivepāṇinīyasya pāṇinīyayoḥ pāṇinīyānām
Locativepāṇinīye pāṇinīyayoḥ pāṇinīyeṣu

Compound pāṇinīya -

Adverb -pāṇinīyam -pāṇinīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria