Declension table of pāṇḍyadeśa

Deva

MasculineSingularDualPlural
Nominativepāṇḍyadeśaḥ pāṇḍyadeśau pāṇḍyadeśāḥ
Vocativepāṇḍyadeśa pāṇḍyadeśau pāṇḍyadeśāḥ
Accusativepāṇḍyadeśam pāṇḍyadeśau pāṇḍyadeśān
Instrumentalpāṇḍyadeśena pāṇḍyadeśābhyām pāṇḍyadeśaiḥ pāṇḍyadeśebhiḥ
Dativepāṇḍyadeśāya pāṇḍyadeśābhyām pāṇḍyadeśebhyaḥ
Ablativepāṇḍyadeśāt pāṇḍyadeśābhyām pāṇḍyadeśebhyaḥ
Genitivepāṇḍyadeśasya pāṇḍyadeśayoḥ pāṇḍyadeśānām
Locativepāṇḍyadeśe pāṇḍyadeśayoḥ pāṇḍyadeśeṣu

Compound pāṇḍyadeśa -

Adverb -pāṇḍyadeśam -pāṇḍyadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria