Declension table of pāṇḍutā

Deva

FeminineSingularDualPlural
Nominativepāṇḍutā pāṇḍute pāṇḍutāḥ
Vocativepāṇḍute pāṇḍute pāṇḍutāḥ
Accusativepāṇḍutām pāṇḍute pāṇḍutāḥ
Instrumentalpāṇḍutayā pāṇḍutābhyām pāṇḍutābhiḥ
Dativepāṇḍutāyai pāṇḍutābhyām pāṇḍutābhyaḥ
Ablativepāṇḍutāyāḥ pāṇḍutābhyām pāṇḍutābhyaḥ
Genitivepāṇḍutāyāḥ pāṇḍutayoḥ pāṇḍutānām
Locativepāṇḍutāyām pāṇḍutayoḥ pāṇḍutāsu

Adverb -pāṇḍutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria