Declension table of ?pāṇḍusopāka

Deva

MasculineSingularDualPlural
Nominativepāṇḍusopākaḥ pāṇḍusopākau pāṇḍusopākāḥ
Vocativepāṇḍusopāka pāṇḍusopākau pāṇḍusopākāḥ
Accusativepāṇḍusopākam pāṇḍusopākau pāṇḍusopākān
Instrumentalpāṇḍusopākena pāṇḍusopākābhyām pāṇḍusopākaiḥ pāṇḍusopākebhiḥ
Dativepāṇḍusopākāya pāṇḍusopākābhyām pāṇḍusopākebhyaḥ
Ablativepāṇḍusopākāt pāṇḍusopākābhyām pāṇḍusopākebhyaḥ
Genitivepāṇḍusopākasya pāṇḍusopākayoḥ pāṇḍusopākānām
Locativepāṇḍusopāke pāṇḍusopākayoḥ pāṇḍusopākeṣu

Compound pāṇḍusopāka -

Adverb -pāṇḍusopākam -pāṇḍusopākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria