सुबन्तावली ?पाण्डुसोपाक

Roma

पुमान्एकद्विबहु
प्रथमापाण्डुसोपाकः पाण्डुसोपाकौ पाण्डुसोपाकाः
सम्बोधनम्पाण्डुसोपाक पाण्डुसोपाकौ पाण्डुसोपाकाः
द्वितीयापाण्डुसोपाकम् पाण्डुसोपाकौ पाण्डुसोपाकान्
तृतीयापाण्डुसोपाकेन पाण्डुसोपाकाभ्याम् पाण्डुसोपाकैः पाण्डुसोपाकेभिः
चतुर्थीपाण्डुसोपाकाय पाण्डुसोपाकाभ्याम् पाण्डुसोपाकेभ्यः
पञ्चमीपाण्डुसोपाकात् पाण्डुसोपाकाभ्याम् पाण्डुसोपाकेभ्यः
षष्ठीपाण्डुसोपाकस्य पाण्डुसोपाकयोः पाण्डुसोपाकानाम्
सप्तमीपाण्डुसोपाके पाण्डुसोपाकयोः पाण्डुसोपाकेषु

समास पाण्डुसोपाक

अव्यय ॰पाण्डुसोपाकम् ॰पाण्डुसोपाकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria