Declension table of ?pāṇḍuratā

Deva

FeminineSingularDualPlural
Nominativepāṇḍuratā pāṇḍurate pāṇḍuratāḥ
Vocativepāṇḍurate pāṇḍurate pāṇḍuratāḥ
Accusativepāṇḍuratām pāṇḍurate pāṇḍuratāḥ
Instrumentalpāṇḍuratayā pāṇḍuratābhyām pāṇḍuratābhiḥ
Dativepāṇḍuratāyai pāṇḍuratābhyām pāṇḍuratābhyaḥ
Ablativepāṇḍuratāyāḥ pāṇḍuratābhyām pāṇḍuratābhyaḥ
Genitivepāṇḍuratāyāḥ pāṇḍuratayoḥ pāṇḍuratānām
Locativepāṇḍuratāyām pāṇḍuratayoḥ pāṇḍuratāsu

Adverb -pāṇḍuratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria