Declension table of ?pāṇḍurapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativepāṇḍurapṛṣṭhaḥ pāṇḍurapṛṣṭhau pāṇḍurapṛṣṭhāḥ
Vocativepāṇḍurapṛṣṭha pāṇḍurapṛṣṭhau pāṇḍurapṛṣṭhāḥ
Accusativepāṇḍurapṛṣṭham pāṇḍurapṛṣṭhau pāṇḍurapṛṣṭhān
Instrumentalpāṇḍurapṛṣṭhena pāṇḍurapṛṣṭhābhyām pāṇḍurapṛṣṭhaiḥ pāṇḍurapṛṣṭhebhiḥ
Dativepāṇḍurapṛṣṭhāya pāṇḍurapṛṣṭhābhyām pāṇḍurapṛṣṭhebhyaḥ
Ablativepāṇḍurapṛṣṭhāt pāṇḍurapṛṣṭhābhyām pāṇḍurapṛṣṭhebhyaḥ
Genitivepāṇḍurapṛṣṭhasya pāṇḍurapṛṣṭhayoḥ pāṇḍurapṛṣṭhānām
Locativepāṇḍurapṛṣṭhe pāṇḍurapṛṣṭhayoḥ pāṇḍurapṛṣṭheṣu

Compound pāṇḍurapṛṣṭha -

Adverb -pāṇḍurapṛṣṭham -pāṇḍurapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria