सुबन्तावली ?पाण्डुरपृष्ठ

Roma

पुमान्एकद्विबहु
प्रथमापाण्डुरपृष्ठः पाण्डुरपृष्ठौ पाण्डुरपृष्ठाः
सम्बोधनम्पाण्डुरपृष्ठ पाण्डुरपृष्ठौ पाण्डुरपृष्ठाः
द्वितीयापाण्डुरपृष्ठम् पाण्डुरपृष्ठौ पाण्डुरपृष्ठान्
तृतीयापाण्डुरपृष्ठेन पाण्डुरपृष्ठाभ्याम् पाण्डुरपृष्ठैः पाण्डुरपृष्ठेभिः
चतुर्थीपाण्डुरपृष्ठाय पाण्डुरपृष्ठाभ्याम् पाण्डुरपृष्ठेभ्यः
पञ्चमीपाण्डुरपृष्ठात् पाण्डुरपृष्ठाभ्याम् पाण्डुरपृष्ठेभ्यः
षष्ठीपाण्डुरपृष्ठस्य पाण्डुरपृष्ठयोः पाण्डुरपृष्ठानाम्
सप्तमीपाण्डुरपृष्ठे पाण्डुरपृष्ठयोः पाण्डुरपृष्ठेषु

समास पाण्डुरपृष्ठ

अव्यय ॰पाण्डुरपृष्ठम् ॰पाण्डुरपृष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria