Declension table of ?pāṇḍuraṅgamāhātmya

Deva

NeuterSingularDualPlural
Nominativepāṇḍuraṅgamāhātmyam pāṇḍuraṅgamāhātmye pāṇḍuraṅgamāhātmyāni
Vocativepāṇḍuraṅgamāhātmya pāṇḍuraṅgamāhātmye pāṇḍuraṅgamāhātmyāni
Accusativepāṇḍuraṅgamāhātmyam pāṇḍuraṅgamāhātmye pāṇḍuraṅgamāhātmyāni
Instrumentalpāṇḍuraṅgamāhātmyena pāṇḍuraṅgamāhātmyābhyām pāṇḍuraṅgamāhātmyaiḥ
Dativepāṇḍuraṅgamāhātmyāya pāṇḍuraṅgamāhātmyābhyām pāṇḍuraṅgamāhātmyebhyaḥ
Ablativepāṇḍuraṅgamāhātmyāt pāṇḍuraṅgamāhātmyābhyām pāṇḍuraṅgamāhātmyebhyaḥ
Genitivepāṇḍuraṅgamāhātmyasya pāṇḍuraṅgamāhātmyayoḥ pāṇḍuraṅgamāhātmyānām
Locativepāṇḍuraṅgamāhātmye pāṇḍuraṅgamāhātmyayoḥ pāṇḍuraṅgamāhātmyeṣu

Compound pāṇḍuraṅgamāhātmya -

Adverb -pāṇḍuraṅgamāhātmyam -pāṇḍuraṅgamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria