सुबन्तावली ?पाण्डुरङ्गमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापाण्डुरङ्गमाहात्म्यम् पाण्डुरङ्गमाहात्म्ये पाण्डुरङ्गमाहात्म्यानि
सम्बोधनम्पाण्डुरङ्गमाहात्म्य पाण्डुरङ्गमाहात्म्ये पाण्डुरङ्गमाहात्म्यानि
द्वितीयापाण्डुरङ्गमाहात्म्यम् पाण्डुरङ्गमाहात्म्ये पाण्डुरङ्गमाहात्म्यानि
तृतीयापाण्डुरङ्गमाहात्म्येन पाण्डुरङ्गमाहात्म्याभ्याम् पाण्डुरङ्गमाहात्म्यैः
चतुर्थीपाण्डुरङ्गमाहात्म्याय पाण्डुरङ्गमाहात्म्याभ्याम् पाण्डुरङ्गमाहात्म्येभ्यः
पञ्चमीपाण्डुरङ्गमाहात्म्यात् पाण्डुरङ्गमाहात्म्याभ्याम् पाण्डुरङ्गमाहात्म्येभ्यः
षष्ठीपाण्डुरङ्गमाहात्म्यस्य पाण्डुरङ्गमाहात्म्ययोः पाण्डुरङ्गमाहात्म्यानाम्
सप्तमीपाण्डुरङ्गमाहात्म्ये पाण्डुरङ्गमाहात्म्ययोः पाण्डुरङ्गमाहात्म्येषु

समास पाण्डुरङ्गमाहात्म्य

अव्यय ॰पाण्डुरङ्गमाहात्म्यम् ॰पाण्डुरङ्गमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria