Declension table of pāṇḍura

Deva

NeuterSingularDualPlural
Nominativepāṇḍuram pāṇḍure pāṇḍurāṇi
Vocativepāṇḍura pāṇḍure pāṇḍurāṇi
Accusativepāṇḍuram pāṇḍure pāṇḍurāṇi
Instrumentalpāṇḍureṇa pāṇḍurābhyām pāṇḍuraiḥ
Dativepāṇḍurāya pāṇḍurābhyām pāṇḍurebhyaḥ
Ablativepāṇḍurāt pāṇḍurābhyām pāṇḍurebhyaḥ
Genitivepāṇḍurasya pāṇḍurayoḥ pāṇḍurāṇām
Locativepāṇḍure pāṇḍurayoḥ pāṇḍureṣu

Compound pāṇḍura -

Adverb -pāṇḍuram -pāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria