Declension table of pāṇḍura

Deva

MasculineSingularDualPlural
Nominativepāṇḍuraḥ pāṇḍurau pāṇḍurāḥ
Vocativepāṇḍura pāṇḍurau pāṇḍurāḥ
Accusativepāṇḍuram pāṇḍurau pāṇḍurān
Instrumentalpāṇḍureṇa pāṇḍurābhyām pāṇḍuraiḥ pāṇḍurebhiḥ
Dativepāṇḍurāya pāṇḍurābhyām pāṇḍurebhyaḥ
Ablativepāṇḍurāt pāṇḍurābhyām pāṇḍurebhyaḥ
Genitivepāṇḍurasya pāṇḍurayoḥ pāṇḍurāṇām
Locativepāṇḍure pāṇḍurayoḥ pāṇḍureṣu

Compound pāṇḍura -

Adverb -pāṇḍuram -pāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria