Declension table of ?pāṇḍuputra

Deva

MasculineSingularDualPlural
Nominativepāṇḍuputraḥ pāṇḍuputrau pāṇḍuputrāḥ
Vocativepāṇḍuputra pāṇḍuputrau pāṇḍuputrāḥ
Accusativepāṇḍuputram pāṇḍuputrau pāṇḍuputrān
Instrumentalpāṇḍuputreṇa pāṇḍuputrābhyām pāṇḍuputraiḥ pāṇḍuputrebhiḥ
Dativepāṇḍuputrāya pāṇḍuputrābhyām pāṇḍuputrebhyaḥ
Ablativepāṇḍuputrāt pāṇḍuputrābhyām pāṇḍuputrebhyaḥ
Genitivepāṇḍuputrasya pāṇḍuputrayoḥ pāṇḍuputrāṇām
Locativepāṇḍuputre pāṇḍuputrayoḥ pāṇḍuputreṣu

Compound pāṇḍuputra -

Adverb -pāṇḍuputram -pāṇḍuputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria